PURAANIC SUBJECT INDEX

(From Mahaan  to Mlechchha )

Radha Gupta, Suman Agarwal & Vipin Kumar


Home Page

Mahaan - Mahaabhuuta  ( words like Mahaan / great, Mahaapadma, Mahaapaarshva, Mahaabhuuta etc. )

Mahaabhoja - Mahaalaya ( Mahaamaayaa, Mahaalakshmi , Mahaalaya etc.)

Mahaalinga - Mahishaasura ( Mahisha / buffalo,  Mahishaasura etc.)

Mahishee - Mahotkata (  Mahee / earth, Mahendra, Maheshwara, Mahotkata etc. )

 Mahotpaata - Maandavya ( Mahodaya, Mahodara, Maansa / flesh, Maagadha, Maagha, Maandavya etc.)

Maandooki - Maatrikaa(  Maatangi, Maatali, Maataa / mother, Maatrikaa etc.)

Maatraa - Maadhavi (  Maadri, Maadhava, Maadhavi etc.)

Maadhyandina - Maandhaataa ( Maana / respect, Maanasa, Maanasarovara, Maandhaataa etc.)

Maamu - Maareecha (Maayaa / illusion, Maayaapuri, Maarishaa, Maareecha etc.)

Maareesha - Maargasheersha (  Maaruta, Maarkandeya, Maargasheersha etc.)

Maarjana - Maalaa  (Maarjaara / cat, Maartanda / sun, Maalati, Maalava, Maalaa / garland etc. )

Maalaavatee - Maasa ( Maalaavati, Maalini, Maali, Malyavaan, Maasha, Maasa / month etc.)

Maahikaa - Mitrasharmaa ( Maahishmati, Mitra / friend, Mitravindaa etc.)

Mitrasaha - Meeraa ( Mitrasaha, Mitraavaruna, Mithi, Mithilaa, Meena / fish etc.)

Mukuta - Mukha (Mukuta / hat, Mukunda, Mukta / free, Muktaa, Mukti / freedom, Mukha / mouth etc. )

Mukhaara - Mudgala (Mukhya / main, Muchukunda, Munja, Munjakesha, Munda, Mudgala etc.)

Mudraa - Muhuurta (Mudraa / configuration, Muni, Mura, Mushti, Muhuurta / moment etc.)

Muuka - Moolasharmaa (  Muuka,  Muurti / moorti / idol, Muula / moola etc.)

Muuli- Mrigayaa (Mooshaka / Muushaka / rat, Muushala / Mooshala / pestle, Mrikandu, Mriga / deer etc.)

Mriga - Mrityu ( Mrigavyaadha, Mrigaanka, Mrityu / death etc.)

Mrityunjaya - Meghavaahana ( Mekhalaa, Megha / cloud, Meghanaada etc.)

Meghaswaati - Menaa  (Medhaa / intellect, Medhaatithi, Medhaavi, Menakaa, Menaa etc.)

Meru - Maitreyi  ( Meru, Mesha, Maitreya etc.)

Maithila - Mohana ( Mainaaka, Mainda, Moksha, Moda, Moha, Mohana etc.)

Mohammada - Mlechchha ( Mohini, Mauna / silence, Maurya, Mlechchha etc.)

 

 

महिष

वैदिकवाङ्मये महिषस्य ये उल्लेखाः सन्ति, पुराणाः तेषां भूमिकां सृजन्ति। पुराणेषु देव्या महिषासुरस्य वधः प्रसिद्धाख्यानमस्ति। केदारेश्वरस्य स्वरूपमपि माहिषः अस्ति। महिषासुरस्य असुरत्वं किमस्ति। पुराणकथानुसारेण  महिषस्य पिता रम्भः अस्ति। काशकृत्स्नधातुव्याख्यानम् (चन्नवीरकृतटीका) .४७० अनुसारेण रभि धातुः शब्दे प्रयुज्यते। अपि , रम्भः--मनोवायुः । आरम्भः--बुद्धिवायुः । विरम्भः--चित्तवायुः। सुरम्भः--अहंकारवायुः । संरम्भः--आत्मवायुः। शब्दकल्पद्रुमानुसारेण राभस्यमुत्सुकीभावः निर्व्विचारा प्रवृत्तिरिति गोविन्दभट्टः , रब्धा ...  आङ्पूर्व्वोऽयमारम्भे शास्त्रं पठितुमारभते शिष्यः इति दुर्गादासः वाचस्पत्यम् अनुसारेण - ३ औत्सुक्ये, पौर्वापर्य्याविचारे अमरः । शास्त्रं पठितुमारभते शिष्यः इति यः उल्लेखः अस्ति, तत् चक्षुरुन्मीलकः अस्ति। कार्यस्य आरम्भः सरलः अस्ति, किन्तु तस्य अवसानं प्रति नयनं कठिनम्। शास्त्रशब्दानुसारेण, अस्य मूलं इष, इच्छा, अभीप्सा अस्ति। ऋग्वेदः १०.१४०.५-६ अनुसारेण –

इष्कर्तारमध्वरस्य प्रचेतसं क्षयन्तं राधसो महः ।
रातिं वामस्य सुभगां महीमिषं दधासि सानसिं रयिम् ॥५॥

ऋतावानं महिषं विश्वदर्शतमग्निं सुम्नाय दधिरे पुरो जनाः ।
श्रुत्कर्णं सप्रथस्तमं त्वा गिरा दैव्यं मानुषा युगा ॥१०.१४०.

प्रथमावस्था महीमिषमस्ति। द्वितीया महिषम्।

अथर्ववेदे २०.१२७. रैभी ऋचा प्रसिद्धा अस्ति –

वच्यस्व रेभ वच्यस्व वृक्षे न पक्वे शकुनः ।
नष्टे जिह्वा चर्चरीति क्षुरो न भुरिजोरिव ॥४॥
प्र रेभासो मनीषा वृषा गाव इवेरते ।
अमोतपुत्रका एषाममोत गा इवासते ॥५॥
प्र रेभ धीं भरस्व गोविदं वसुविदम् ।
देवत्रेमां वाचं स्रीणीहीषुर्नावीरस्तारम् ॥२०.१२७.

एते मन्त्राः संकेतं कुर्वन्ति यत् रेभस्य प्रकृतिः शकुनात्मिका अस्ति, न धाराप्रकारा। रेभतः अपेक्षितमस्ति यत् या धीः गोवित् अस्ति, असममित्याः, अज्ञानस्य पूरका अस्ति, तस्याः पूरणं रेभतः भवेत्।

स्कन्दपुराणे ३.१.२५.२२ यमः महिषरूपेण वज्रनाभऋषेः अतिवर्षातः रक्षां करोति। यदा इषरूपेण अभीप्सा भवति, तदा परिणामस्वरूपेण वर्षा अपि भवति। यः महिषः अस्ति, तपसः पाकेन तस्य रूपान्तरणं वृषभे भवति (शिवपुराणम् १.१७.६५ )। महिषः यमस्य वाहनमस्ति, वृषभः शिवस्य। महिषः अज्ञानात्मकः अस्ति। ब्रह्माण्डपुराणानुसारेण २.३.७४.१८७ - शङ्कमानोऽभवद्राजा महिषीणां महीपतिः यत्र महिषः अस्ति, तत्र शंका अपि विद्यते।

वैदिकवाङ्मये महिषः अग्न्यात्मकः अस्ति, अग्निः अस्ति(माश ७.३.१.२३)। किन्तु महिषस्य सोमात्मकस्य स्वरूपस्य अपि उल्लेखाः सन्ति। कर्मकाण्डे सोमस्य यः महिषरूपः अस्ति, तत् सौत्रामणी यागे अस्ति यत्र अपेक्षा अस्ति यत् या सुरा अस्ति, सा सोमस्य प्राप्त्यै केन प्रकारेण साहाय्या भवितुं शक्यते। यः महिषः अस्ति, तत् सुरातः मधोः संपादनं कर्तुं शक्यते यः सोमस्य सहायकः अस्ति। मधुः अरण्यात्मकः अस्ति। वेदमन्त्रेषु महिषः अपि अरण्यात्मकः पशुः अस्ति। महिषतः अपेक्षा अस्ति यत् सः वनेषु सीदेत्, उपद्रवकर्ता न भवेत् –

सोमः पुनानः कलशाँ अयासीत्सीदन्मृगो न महिषो वनेषु॥ ९.०९२.०६

प्र सोमासो विपश्चितोऽपां न यन्त्यूर्मयः। वनानि महिषा इव॥ ९.०३३.०१

 

शुक्लयजुर्वेदे  १९.३३ कथनमस्ति –

सुरावन्तं बर्हिषद सुवीरं यज्ञ हिन्वन्ति महिषा नमोभिः । दधानाः सोमं दिवि देवतासु मदेमेन्द्रं यजमानाः स्वर्काः ॥

अस्य यजुषः उवटभाष्ये महिषाः शब्दस्य व्याख्या ऋत्विजाः रूपेण कृता अस्ति। अत्र नमोभिः शब्दः विचारणीयः अस्ति। मनः नमः शब्दस्य विलोमः अस्ति। अयं महिषासुरस्य असुरत्वस्य संकेतमस्ति।

महिषासुरस्य वधः देव्या भवति, देवी यस्य उत्पत्तिः देवानां तेजतः भवति। अर्थं अन्वेषणीयमस्ति।

 

 

 

संदर्भाः

पामुपस्थे महिषा अवर्द्धन्निति प्राणा वै महिषा दिवि त्वा प्राणा अवर्द्धन्नित्येतत् माश ६.७.४.५

लोगेष्टकोपधानम् - अथोत्तरतः । इषमूर्जमहमित आदमितीषमूर्जमहमित आदद इत्येतदृतस्य योनिमिति सत्यं वा ऋतं सत्यस्य योनिमित्येतन्महिषस्य धारामित्यग्निर्वै महिषः स हीदं जातो महान्त्सर्वमैष्णादा - माश ७.३.१.२३

ऋतावानमिति । सत्यावानमित्येतन्महिषमित्यग्निर्वै महिषो विश्वदर्शतमिति विश्वदर्शतो ह्येषोऽग्निं सुम्नाय दधिरे पुरो जना इति यज्ञो वै सुम्नं यज्ञाय वा एतं पुरो दधते - माश ७.३.१.३४

माश १२.८.१.२

ब्रह्मा देवानाम् पदवीः कवीनाम् ऋषिर् विप्राणाम् महिषो मृगाणाम् । श्येनो गृध्राणा स्वधितिर् वनाना सोमः पवित्रम् अत्य् एति रेभन् ॥ - तैसं ३.४.११.१, काठ २३.१२, तैआ १०.१०.१

वरुणाय महिषान् - मै ३.१४.१०

कौकिल्याः सौत्रामणी ग्रहहोमः --सुरावन्तं बर्हिषद सुवीरम् । यज्ञ हिन्वन्ति महिषा नमोभिः । दधानाः सोमं दिवि देवतासु । मदेमेन्द्रं यजमानाः स्वर्काः  - तैब्रा २.६.३.१

तृतीये त्वा   रजसि तस्थिवाम्̇सम् ऋतस्य योनौ महिषा अहिन्वन् ॥ - तैसं

 तृतीये त्वा रजसि तस्थिवांसं ऋतस्य योनौ महिषा अगृभ्णन् ॥ - मैसं २.७.

सुरावन्तं बर्हिषद सुवीरं यज्ञ हिन्वन्ति महिषा नमोभिः । दधानाः सोमं दिवि देवतासु मदेमेन्द्रं यजमानाः स्वर्काः ॥ - शु.यजु १९.३३

स्तम्भीद्ध द्यां स धरुणं प्रुषायदृभुर्वाजाय द्रविणं नरो गोः।

अनु स्वजां महिषश्चक्षत व्रां मेनामश्वस्य परि मातरं गोः॥ - १.१२१.२

त्रिकद्रुकेषु महिषो यवाशिरं तुविशुष्मस्तृपत्सोममपिबद्विष्णुना सुतं यथावशत्।

स ईं ममाद महि कर्म कर्तवे महामुरुं सैनं सश्चद्देवो देवं सत्यमिन्द्रं सत्य इन्दुः॥ २.०२२.०१

सखा सख्ये अपचत्तूयमग्निरस्य क्रत्वा महिषा त्री शतानि।

त्री साकमिन्द्रो मनुषः सरांसि सुतं पिबद्वृत्रहत्याय सोमम्॥ ५.०२९.०७

अपामुपस्थे महिषा अगृभ्णत विशो राजानमुप तस्थुर्ऋग्मियम्।

आ दूतो अग्निमभरद्विवस्वतो वैश्वानरं मातरिश्वा परावतः॥ ६.००८.०४

आ नो दधिक्राः पथ्यामनक्त्वृतस्य पन्थामन्वेतवा उ।

शृणोतु नो दैव्यं शर्धो अग्निः शृण्वन्तु विश्वे महिषा अमूराः॥ ७.०४४.०५

प्र सोमासो विपश्चितोऽपां न यन्त्यूर्मयः।

वनानि महिषा इव॥ ९.०३३.०१

अव्ये वधूयुः पवते परि त्वचि श्रथ्नीते नप्तीरदितेर्ऋतं यते।

हरिरक्रान्यजतः संयतो मदो नृम्णा शिशानो महिषो न शोभते॥ ९.०६९.०३

सम्यक्सम्यञ्चो महिषा अहेषत सिन्धोरूर्मावधि वेना अवीविपन्।

मधोर्धाराभिर्जनयन्तो अर्कमित्प्रियामिन्द्रस्य तन्वमवीवृधन्॥ ९.०७३.०२

अव्ये पुनानं परि वार ऊर्मिणा हरिं नवन्ते अभि सप्त धेनवः।

अपामुपस्थे अध्यायवः कविमृतस्य योना महिषा अहेषत॥ ९.०८६.२५

उन्मध्व ऊर्मिर्वनना अतिष्ठिपदपो वसानो महिषो वि गाहते।

राजा पवित्ररथो वाजमारुहत्सहस्रभृष्टिर्जयति श्रवो बृहत्॥ - ९.८६.४०

एष सुवानः परि सोमः पवित्रे सर्गो न सृष्टो अदधावदर्वा।

तिग्मे शिशानो महिषो न शृङ्गे गा गव्यन्नभि शूरो न सत्वा॥ ९.०८७.०७

परि सद्मेव पशुमान्ति होता राजा न सत्यः समितीरियानः।

सोमः पुनानः कलशाँ अयासीत्सीदन्मृगो न महिषो वनेषु॥ ९.०९२.०६

ब्रह्मा देवानां पदवीः कवीनामृषिर्विप्राणां महिषो मृगाणाम्।

श्येनो गृध्राणां स्वधितिर्वनानां सोमः पवित्रमत्येति रेभन्॥ ९.०९६.०६

ऋषिमना य ऋषिकृत्स्वर्षाः सहस्रणीथः पदवीः कवीनाम्।

तृतीयं धाम महिषः सिषासन्सोमो विराजमनु राजति ष्टुप्॥ ९.०९६.१८

महत्तत्सोमो महिषश्चकारापां यद्गर्भोऽवृणीत देवान् ।
अदधादिन्द्रे पवमान ओजोऽजनयत्सूर्ये ज्योतिरिन्दुः ॥९.९७.४१

इन्दुं रिहन्ति महिषा अदब्धाः पदे रेभन्ति कवयो न गृध्राः।

हिन्वन्ति धीरा दशभिः क्षिपाभिः समञ्जते रूपमपां रसेन॥ ९.०९७.५७

समानं नीळं वृषणो वसानाः सं जग्मिरे महिषा अर्वतीभिः।

ऋतस्य पदं कवयो नि पान्ति गुहा नामानि दधिरे पराणि॥ १०.००५.०२

प्र केतुना बृहता यात्यग्निरा रोदसी वृषभो रोरवीति।

दिवश्चिदन्ताँ उपमाँ उदानळपामुपस्थे महिषो ववर्ध॥ १०.००८.०१

सुपर्ण इत्था नखमा सिषायावरुद्धः परिपदं न सिंहः।

निरुद्धश्चिन्महिषस्तर्ष्यावान्गोधा तस्मा अयथं कर्षदेतत्॥ १०.०२८.१०

समुद्रे त्वा नृमणा अप्स्वन्तर्नृचक्षा ईधे दिवो अग्न ऊधन्।

तृतीये त्वा रजसि तस्थिवांसमपामुपस्थे महिषा अवर्धन्॥ १०.०४५.०३

उरुव्यचा नो महिषः शर्म यंसदस्मिन्हवे पुरुहूतः पुरुक्षुः।

स नः प्रजायै हर्यश्व मृळयेन्द्र मा नो रीरिषो मा परा दाः॥ १०.१२८.०८

इष्कर्तारमध्वरस्य प्रचेतसं क्षयन्तं राधसो महः ।
रातिं वामस्य सुभगां महीमिषं दधासि सानसिं रयिम् ॥५॥

ऋतावानं महिषं विश्वदर्शतमग्निं सुम्नाय दधिरे पुरो जनाः ।
श्रुत्कर्णं सप्रथस्तमं त्वा गिरा दैव्यं मानुषा युगा ॥१०.१४०.

अन्तश्चरति रोचनास्य प्राणादपानती।

व्यख्यन्महिषो दिवम्॥ १०.१८९.०२

प्र सोमासो विपश्चितोऽपो नयन्त ऊर्मयः । वनानि महिषा इव ॥ सामवेदः ७६४ ॥ 

इमं सौकरिकं पापं महिषा घातयन्तु वै ।।लन १.३६०.४९।।

इमं सौकरिकं पापं महिषा घातयन्तु तम् ।।वराह २०२.६४ ।।

अपाम् उपस्थे महिषा अगृभ्णत इति महिषा इति पशुमत् । - कौब्रा. २१.

प्रथमं पूजयेद्भानुं मध्ये मंत्रेण सुव्रत ।। महिषा वो महायेति नानापुष्पकदंबकैः ।। भवि १.२०३.